A 385-2 Śiśupālavadha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 385/2
Title: Śiśupālavadha
Dimensions: 30.6 x 9.3 cm x 214 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 822
Acc No.: NAK 4/1152
Remarks:


Reel No. A 385-2 Inventory No. 65619

Title Śiśupālabadhaṭīkā

Remarks = Subodhinīṭīkā

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 9.5 cm

Folios 214

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso,

Scribe Bhavānīśaṅkara + Gaurīśaṃkara

Date of Copying NS 835

Place of Deposit NAK

Accession No. 4/1152

Manuscript Features

Stamp Vīrapustakālaya

miss foliated twice fol. 195

Excerpts

Beginning

❖ oṃ viṣṇave namaḥ ||

śrīyaḥ patir ity ādivastunirdeśo namaskriyā ca | sā ca namas kriyā śrīpatiśavdenābhidhīyate nivasanty asmin-n iti vā(2)saḥ | vasudevaḥ sūratanayaḥ kaṃśasya bhaginīpatiḥ tasya gṛhe jagad rakṣatuṃ (!) vasan | aṅgabhuvaṃ [[putraṃ]] munin nāradanāmānaṃ śrīkṛṣṇakaṃsādī(3)n mārayitvā rājyaṃ cakāra || 1 ||

(fol. 1v1–3)

End

śriyā || śriyālakṣmyā (4) yuṣṭaṃ sevitaṃ divibhavair dvibyaiḥ | paṭaharavasahitaiḥ puṣpavarṣair anvitaṃ yuktam | caidy adsya ca yuṣṭaḥ | vapuṣaḥ śarīrāt sakāsāt nirīya nirggatya | (5) ṛṣigaṇaiḥ kṣaṇaṃ stūyamānaṃ dhāma tejaḥ | ākāśe prakāśena svadīptyā dinakarakarān raśmīna vikṣipan ācchādayan | ata eva vismi(6)tākṣiḥ sāścaryyaḥ ṛṣīgaṇaiḥ | narendraiś ca aupendravapuḥ viṣṇuśarīraṃ viśat dhāma | karma viṣṇuśarīre praviśata tejaḥ | vīkṣāṃ babhūve dṛśyate(7)sma || 78 || || (fol. 214v3–7)

Colophon

iti śiśupālabadhasya mahākāvyasya viṃśatisarggasya subodhapaṃjikā viṃśatisarggaḥ samāptaḥ || 20 || || (fol. 214v7)

❖ vāṇavahnivasāvabde caitramāse sacandrake

śaṃbhos tithyāṃ budhadine ṭīkānāmnā subodhanī

bhavāniśaṃkaro vipro bhavānipatisevakaḥ |

gaurīśa(9)ṅkaraśarmāsāv ubhābhyāṃ likhitā mudā ||

saṃ 835 caitraśuklaaṣṭamībudhavāra thva kuhnu otāyā śrībhabāniśaṅkara śrīgaurīśaṅkara nimha(10)vyakāyanaḥ thva ṭīkā coyā dina juro || (fol. 214:8–10)

Microfilm Details

Reel No. A 385/2

Date of Filming 10-07-1972

Exposures 222

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 31, 41, 99, 106, 140,

Catalogued by JU/MS

Date 04-08-2005

Bibliography